12/3/07

॥ निर्वाण-षटकम् ॥

मनोबुध्यहंकार चित्तानि नाहं न च श्रोंत्रजिह्ने न च घ्राणनेत्रे।
न च व्योम भूमिर्नतेजो न वायु: चिदानंदरुपः शिवोहम् शिवोहम् ॥१॥

न च प्राणसंज्ञो न वै पंचवायु: न वा सप्तधातु: न वा पंचकोशः।
न वाक्पाणिपादं न चोपस्थपायु चिदानंदरुपः शिवोहम् शिवोहम् ॥२॥

न मे द्वेषरागौ न मे लोभमोहौ मदो नैव मे नैव मात्सर्यभाव: ।
न धर्मो न चार्थो न कामो न मोक्ष: चिदानंदरुपः शिवोहम् शिवोहम् ॥३॥

न पुण्यं न पापं न सौख्यं न दु:खं न मन्त्रो न तीर्थो न वेदा न यज्ञ ।
अहं भोजनं नैव भोज्यं न भोक्ता चिदानंदरुपः शिवोहम् शिवोहम् ॥४॥

न मे मृत्युशंका न मे जातिभेदः पिता नैव मे नैव माता न जन्मः ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य: चिदानंदरुपः शिवोहम् शिवोहम् ॥५॥

अहं निर्विकल्पो निराकार रुपो विभुत्वाच सर्वत्र सर्वेद्रियाणाम् ।
न चासङगत नैव मुक्तिर्न मेयः चिदानंदरुपः शिवोहम् शिवोहम् ॥६॥


-- आद्य शंकराचार्य

No comments: