11/23/07

संस्कृत रचना

अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात् कारुण्य भावेन् रक्ष रक्ष परमेश्वर।
रक्ष रक्ष परमेश्वर॥

मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर ।
यत् पुजितं मया देव परिपूर्णं तद्स्तुमे
आवाहनं न जानामि न जानामि तवार्चनम्
पूजाञ्चैव न जानामि क्षम्यतां परमेश्वर
क्षम्यतां परमेश्वर॥

कालेवर्षतुपर्जन्य पृथ्वी सश्यशालिनी
देशोयं शोभधरितो ब्राह्मणा संतु निर्भया।
अपुत्रा पुत्रीणःसन्तु पुत्रिणःसन्तु पौत्रिणा
अधना सधना सन्तु जीवन्तु शरदःशतम्॥

सर्वेजना सुदृढो भवन्तु तथास्तु
सर्वेजना सुदृढो भवन्तु तथास्तु
सर्वेजना सुदृढो भवन्तु तथास्तु ॥

ॐ शांति शांति शांति: ॥

टीप -: या रचनेचे रचनाकार कोण आहेत हे मला माहिती नाही.